TRANSCRIPTS OF ROCK EDICT - 2 OF THE  EMPEROR ASOKA
AT GIRNAR, GUJARAT, DATED 257 BC

ENGLISH TRANSCRIPT OF ORIGINAL TEXT :

sarvatra vijitamhi  dev˜naÐpriyasa piyadasino r˜ño evamapi pracaÐteÿu yath˜ coý˜ p˜ý˜ satiyaputo keta¹aputo ˜ taÐbapaÐni aÐtiyako yonar˜j˜ ye v˜ pi tasa aÐtiyakasa s˜mŸp˜ r˜j˜no sarvatra dev˜nampiyasa priyadasino r˜ño dve cikŸcha ka÷˜ manusa cikŸch˜ ca pasu cikŸch˜ ca. osudh˜ni ca y˜ni manusopag˜ni ca pasopag˜ni ca yata yata n˜sti sarvatr˜ h˜r˜pit˜ni ca rop˜pit˜ni ca. m¨l˜ni ca phal˜ni ca yata yatra n˜sti sarva÷a h˜r˜pit˜ni ca rÌp˜pit˜ni ca. pamth¾ÿu k¨p˜ ca kh˜n˜pit˜ vrach˜ ca ropapi÷˜ paribhog˜ya pasumanus˜naÐ.
 

SANSKRITIZED TRANSCRIPT OF ORIGINAL TEXT :

svRÇ ivijte devana<iàySy iàydizRn> ra}a> @vmip àTyNte;u ywa caela> pa<f(a>
sitypuÇ> ker¦puÇ> Aataèpi[R AiNtyk> yaenraj> ye va Aip tSy AiNtkSy
samIpa> rajan> svRÇ devana<iàySy iàydizRn> ra}a>Öe icikTse k«te manu:y
icikTsa c pzu icikTsa c , AaE;xain c yain manu:ypaegain c pzUpgain c
yÇ yÇ n siNt svRÇ hairtain c raeiptain c , mUlain c )lain c yÇ yÇ
n siNt svRÇ hirtain c raeiptain , piw;u kªpa> c oainta> v&]a c raeipta>
pir-aehay pzumnu:ya[am! ,

ENGLISH TRANSCRIPT OF SANSKRITIZED TEXT :
 
sarvatra vijit¾ d¾v˜n˜priyasya priyadarþina× r˜jñ˜ ¾vamapi pratyant¾ÿu yath˜ cÌl˜ p˜ýy˜ satiyaputra k¾ra¹aputra ˜t˜mraparõi antiyaka× yÌnar˜ja× y¾ v˜ api tasya antikasya s˜mŸp˜ r˜j˜na×  sarvatra d¾v˜n˜priyasya priyadarþina× r˜jñ˜dv¾ cikits¾ k®t¾ m˜nuÿya cikits˜ ca paþu cikits˜ ca. auÿadh˜ni ca y˜ni m˜nuÿyapÌg˜ni ca paþ¨pag˜ni ca yatra yatra na santi sarvatra h˜rit˜ni ca rÌpit˜ni ca. m¨l˜ni ca phal˜ni yatra na santi sarvatra harit˜ni ca rÌpit˜ni. pathiÿu k¨p˜ ca kh˜nit˜ v®kÿ˜ ca rÌpit˜ paribhÌg˜ya paþumanuÿy˜õ˜m.

ENGLISH TRANSLATION OF ORIGINAL TEXT :

Everywhere in the domain of King Priyadarshin, beloved of the gods, and of his
neighbours the  Cholas, Pandyas, Satyaputra, Keralaputra up to Tamraparni, of
the Greek King Antiyoka and his neigbouring kingdoms,  everywhere has provision
been made for medical treatment of two kinds, for men and for animals. And
where no medicinal herbs suitable for men and animals are grown, such herbs
have been caused to be planted. And along the roads wells have been dug and
trees planted for the use of men and animals.
 
 

  RETURN TO INTRODUCTION